A 392-10 Rākṣasakāvya

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 392/10
Title: Rākṣasakāvya
Dimensions: 23.3 x 11.2 cm x 6 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 4/2294
Remarks:


Reel No. A 392-10 Inventory No. 44162

Title Rākṣasakāvyam, Rākṣasakāvyaṭīkā

Remarks a basic text with commentary

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 23.3 x 11.2 cm

Folios 6

Lines per Folio 12-13

Foliation figures on the verso

Place of Deposit NAK

Accession No. 4/2294

Manuscript Features

X.1 rākṣasakāvyaṃ saṭīkam . . . syedaṃpustakaṃ ?

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

kaścid iti | kaścit nirdiṣṭanāmā puruṣaḥ vanaṃ kānanaṃ vahuvanaṃ vahuni vanāni vidyaṃte yasmin vicaran bhraman san vayasi sthito vayastha yuvāvasthāṃ āpannāṃ vanitāṃ bhāryāṃ kiṃ bhūtāṃ vanaṃ jalaṃ tadātmā yasya sa vanātma ceṃṃdraḥ kṣīrodamathanodbhūta . . . (fol. 1v1–3)

śrī gaṇeśāya namaḥ ||

kaścid vanaṃvahuvanaṃ vicaran vayasyo

vasyāṃ vanātmavadanāṃ vanitāṃ vanārdrāṃ ||

tarvaryyaripradamudikṣya samutthitaṃ khe

nāgām imāṃ madakala sakalāṃvavāṣe (!) || 1 || (fol. 1v6–7)

End

etāvad uttamavacaḥ sumanāḥ sautkāratvādinaṃ sahatayāpriyayāhyadīnaṃ ||

yuktaṃ caturbhi ranaḍudbhir adīnavādbhiḥ sa prasthitaś caturayā prayayau svagehaṃ 20 (fol. 6r5–8)

etāvaditi | uttamavacaprakṛṣṭaṃvacaḥ śobhanamano yasya sa sumana prājñaḥ sa utkā ʼabhidhāyitvādinaṃ kriḍayitvā (!) dinaṃ atyaṃtaṃ saṃyogedvitīyā | tayā priyayā sārdhaṃ hi pūraṇe adīmaṃ prakṛṣṭaṃ caturbhir anaḍudbhir valīvardai adīnaṃ vahaṃtītis te adīnavāhaḥ pravalair ityarthaḥ | puruṣo gehaṃ svaṃ prayayau prayāta ityarthaḥ || 20 || (fol. 6r4–11)

Colophon

iti śrīrākṣasakāvye prathamasargaḥ 1 (fol. 6r8)

iti rākṣasakāvya ṭīkāyāṃ prathama sargaḥ samāpta śu[[bh]]m || 1 (fol. 6r11)

Microfilm Details

Reel No. A 392/10

Date of Filming 14-07-1972

Exposures 7

Used Copy Kathmandu

Type of Film positive

Catalogued by JU\MS

Date 02-11-2003

Bibliography